Ṣaṣṭhaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षष्ठः सर्गः

ṣaṣṭhaḥ sargaḥ



bhāryā-vilāpa



tato hṛte bharttari gauraveṇa prītau hṛtāyāmaratau kṛtāyām|

tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse||1||



sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām|

dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena||2||



vilambahārā calayoktrakā sā tasmād vimānād vinatā cakāśe|

tapaḥ kṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā||3||



sā khedasaṃsvinnalalāṭakena niśvāsaniṣpītaviśeṣakeṇa|

cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā||4||



tataścirasthānapariśrameṇa sthitaiva paryaṅkatale papāta|

tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā||5||



athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭumanīpsamānā|

prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī||6||



tasyāśca sopānatalapraṇādaṃ śrutvaiva tūrṇaṃ punarutpapāta|

prītyāṃ prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā||7||



sā trāsayantī valabhīpuṭasthān pārāvatān nūpūranisvanena|

sopānakukṣiṃ prasasāra harṣād bhraṣṭaṃ dukūlāntamacintayantī||8||



tāmaṅganāṃ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṃ prapede|

vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ||9||



sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā|

kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra||10||



tasyāḥ mukhaṃ padmasapatnabhūtaṃ pāṇau sthitaṃ pallavarāgatāmre|

chāyāmayasyāmbhasi paṅkajasya babhau nataṃ padmamivopariṣṭāt||11||



sā strīsvabhāvena vicintya tattad dṛṣṭānurāge'bhimukhe'pi patyau|

dharmāśrite tattvamavindamānā saṃkalpya tattadvilalāpa tattat||12||



eṣyāmyanāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi taṃ pratijñām|

kasmānnu hetordayitapratijñaḥ so'dya priyo me vitathapratijñaḥ||13||



āryasya sādhoḥ karuṇātmakasya mannityabhīroratidakṣiṇasya|

kuto vikāro'yamabhūtapūrvaḥ svenāparāgeṇa mamāpacārāt||14||



ratipriyasya priyavartino me priyasya nūnaṃ hṛdaya viraktam|

tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt||15||



rūpeṇa bhāvena ca madviśiṣṭā priyeṇa dṛṣṭā niyataṃ tato'nyā|

tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satiṃ māmāgamad vihāya||16||



bhaktiṃ sa buddhaṃ prati yāvavocattasya prayātuṃ mayi so'padeśaḥ|

munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt||17||



sevārthamādarśanamanyacitto vibhūṣayantyā mama dhārayitvā|

bibharti so'nyasya janasya taṃ cennamo'stu tasmai calasauhṛdāya||18||



necchanti yāḥ śokamavāptumevaṃ śraddhātumarhanti na tā narāṇām|

kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena||19||



ityevamādi priyaviprayuktā priye'nyadāśaṅkya ca sā jagāda|

saṃbhrāntamāruhya ca tadvimānaṃ tāṃ strī sabāṣpā giramityuvāca||20||



yuvāpi tāvat priyadarśano'pi saubhāgyabhāgyābhijanānvito'pi|

yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi ||21||



mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam|

na sa tvadanyāṃ pramadāmavaiti svacakravākyā iva cakravākaḥ||22||



sa tu tvadarthaṃ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ|

bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ||23||



śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāt|

pragṛhya bāhū virurāva coccairhṛdīva digdhābhihata kareṇuḥ||24||



sā rodanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ|

papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ||25||



sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī|

padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena||26||



saṃcintya sacintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva|

vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva||27||



na bhūṣaṇārtho mama saṃpratīti sā dikṣu cikṣepa vibhūṣaṇāni|

nirbhūṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva||28||



dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge|

yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamājaṃ gaṇḍau||29||



sā cakravākīva bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā|

vispardhamāneva vimānasaṃsthaiḥ pārāvataiḥ kūjanalolakaṇṭhaiḥ||30||



vicitramṛdvāstaraṇe'pi suptā vaiḍūryavajrapratimaṇḍite'pi|

rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā||31||



sandṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ|

tamo viveśābhinanāda coccaiḥ paṅkāvatīrṇeva ca saṃsasāda||32||



sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva|

śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva||33||



ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau|

cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram||34||



tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ|

antargṛhādāruruhurvimānaṃ trāsena kinnarya ivādripṛṣṭham||35||



bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ|

sthānānurūpeṇa yathābhimānaṃ nililyire tāmanudahyamānāḥ||36||



tābhirvṛtā harmyatale'ṅganābhiścintātanuḥ sā sutanurbabhāse|

śatahradābhiḥ pariveṣṭiteva śaśāṅkalekhā śaradabhramadhye||37||



yā tatra tāsāṃ vacasopapannā mānyā ca tasyā vayasādhikā ca|

sā pṛṣṭhatastāṃ tu samāliliṅge pramṛjya cāśrūṇi vacāṃsyuvāca||38||



rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ|

ikṣvākuvaṃśe hyabhikāṅkṣitāni dāyādyabhūtāni tapovanāni||39||



prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste|

tapovanānīva gṛhāṇi yāsāṃ sādhvīvrataṃ kāmavadāśritānām||40||



yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam|

manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet||41||



athāpi kiṃcid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo'tra bāṣpaḥ|

ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ||42||



atha tvidānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā|

vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle||43||



ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra|

athāparā tāṃ manaso'nukūlaṃ kālopapannaṃ praṇayāduvāca||44||



bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva|

tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ||45||



aṅke'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ|

āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham||46||



tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ|

yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme||47||



syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti|

anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ||48||



iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā|

dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ||49||



saundarananda mahākāvye "bhāryā-vilāpa" nāma ṣaṣṭha sarga samāpta|